प्रास्ताविकानि पृष्ठानि

परम् माननीय महामहोपध्याय श्रीयुक्त कालीपद तर्काचार्य महोदयस्य सविधे ग्रन्थकारस्य कृतज्ञता प्रकाशः


तर्काचार्य महामहोपाध्यायः पण्डितोमहान् ।
श्रीकालीपद नामासौ महाचार्य शिरोमणिः ॥१॥

बहवः पण्डितास्तेन स्वपाण्डित्येन निर्मिता ।
पण्डितेषु च वात्सल्ये साक्षादेव गुरोः समः ॥२॥

ममास्य काव्यस्य विलोकने मुदा
    सुदीर्घकालः क्षपितो महात्मना
विशुद्धये चास्य महान् परिश्रमः
    कृतोऽनुकम्पासचिवेन मां प्रति ॥३॥

वृद्धेन कष्टं महदभ्युपेत्य काव्यं मयैतत् कृतमादरेण ।
परं तदीयैव कृपावलं मे पुरः प्रचारे सुधियासमुप्य ॥४॥

काव्यं तदेतत् कृतमात्रमेव कृपां तदीयां यफदि नागमिष्यत् ।
तदा समीपे विदुषां कदापि प्रचारयोग्यं न किला भविष्यत् ॥५॥

सम्पूर्ण मुक्तोऽस्मि भयादिदानीमाचार्य बन्धोरनुकम्पयाहम् ।
कृतज्ञतां तेन निवेदयामि महोपकरेण विनम्रचेताः ॥६॥

जानन्ति ये पण्डितवर्गामेनं ते एव तस्याति गुणैर्विमुग्धाः ।
ज्ञानेन शीलेन च तं वरेण्यं वृद्धोऽभिनन्दामि शुभाशिषातः ॥७॥

नैतादृशं भारतवर्षं भूमावाचार्यमन्यं परिलोकयामि ।
यो देव वाण्यां निपुणः प्रवक्ता तर्कादिशास्त्रेष्वपि लब्धकीर्तिः ॥८॥

अतोऽहमासे वयसा प्रवीनस्तेनाधिकारेण मुदा वदामि ।
चिरं स जीव्यात् स्वजनैः समेतः सुखी च भूयाद् यशसा समृद्धः ॥९॥

निरामयं तस्य शरीरमास्तां विद्या तदीयास्तु परोपकृत्यै ।
तत् कीर्त्तिमालाधवलाचिराय गोष्ठीविदानस्तुष्टव प्रतिष्ठा ॥१०॥