मुखबन्धः
श्रीरामकृष्णदेवस्य प्रणतिरूपं मङ्गलाचरणं नाम प्रथमोऽङ्कः
श्रीरामकृष्णदेवाय सच्चिदानन्द मूर्तये ।
ब्रह्मवंशावताराय जगद्धिताय ते नमः ॥१.१॥
निखिल गुणगभीरो रामकृष्णो दयालुः
स्वकुल कुमुदचन्द्रो दीनबन्धुः शरण्यः।
कलिहत जनमुक्त्यै कर्मकाराख्य सिन्धोः
समुदयदतिशुद्धो ब्रह्मचन्द्रः सुपूर्णः
॥१.२॥
सप्तदश शते शाके सप्तपञ्चाशदुत्तरे ।
सौम्यवारे शुक्लपक्षे द्वितीयायां तपस्यके ॥१.३॥
आवीरासीत् पूर्णब्रह्म
श्रीरामकृष्णविग्रहः ।
कलेर्जीवान् समुद्धर्तुं कामारपुकुरोदधौ ॥२.१॥
त्रिषतट्शत गते शाके वसुसंख्याधिके रवी ।
नृसिंहःसिंहसंक्रान्त्यां स्वधाम समपद्यत ॥१.५॥
श्रीरामकृष्ण वचसामृत लिप्तमेतत्
श्रीरामकृष्ण कृपयाधिगतं पुराणम् ।
श्रीरामकृष्णचरितं कलिकल्मषघ्नम्
श्रीरामकृष्णदयित प्रियमस्तु नित्यम् ॥१.६॥
श्रीरामकृष्ण शिरसा नमामि श्रीरामकृष्ण
वचसां गृह्णामि ।
श्रीरामकृष्ण मनसा स्मरामि श्रीरामकृष्णं शरणं प्रपद्ये ॥१.७॥
वैराग्यविद्या निज भक्तियोगः शिक्षार्थमेक
पुरुषः पुराणः ।
श्रीरामकृष्णैक्यगतः शरीरो कृपाम्बुधिर्यस्तमहं प्रपद्ये ॥१.८॥
श्रीकृष्णचन्द्र सदृशः परमार्थदाने
श्रीगौरसुन्दर गुरुः परिपूर्ण शक्तिः
नत्वा तदङ्गिं कमलं जनकाङ्गिं युग्मम्
श्रीरामकृष्णभगवंश्चरितं वदामि ॥१.९॥
योऽसौदैत्यपतेर्वधाय भगवान्नाश्चर्य रूपः
स्वयम्
धृत्वा श्रीनरसिंह मूर्तिममलां सत्यावतारो
वभौ ।
त्रेतायां दशकन्धरं सहसुतं रक्षः कुलञ्चावधीत्
वीरो दाशरथिः सुखैकनिलयः
श्रीरामचन्द्रोहरिः ॥१.१०॥
आसीद्वापर आगते व्रजवधूकान्तो नितान्तम्
हरि
स्वप्रेमामृत दानदक्ष सुतनुःकृष्णावतार स्वयम् ।
घोरेऽस्मिन् युगशेष सङ्कट दिने श्रीरामकृष्णो
हरिराविर्भूय कलावगाध कलुषा
त्राता जनानामसौ ॥ १.११॥
विचक्षणा यच्चरणोपसादनात् सङं समुत्सृज्य
विशुद्धमानसाः ।
विन्दन्ति हि ब्रह्मगतिं सुदुर्लभां श्रीरामकृष्णाय सुखात्मने नमः ॥१.१२॥
श्रीरामकृष्ण वचसां नहि तुल्यमस्ति
श्रीरामकृष्ण मनसामभयं सदैव ।
श्रीरामकृष्ण भगवानखिलार्थं दाता
श्रीरामकृष्णपदमेव गतिर्ममास्तु ॥१.१३॥
श्रीरामकृष्णचरितं रामकृष्णानुकम्पया ।
यथासाध्यं प्रवक्षामि संक्षेपेण मनीषिसु ॥१.१४॥
दोषा मे बहवः सन्ति त्रुटिरस्ति पदे पदे ।
क्षन्तव्यं कृपया सर्वं श्रीरामकृष्ण सेवकैः ॥१.१५॥
परमहंस रूपेण दक्षिणेश्वरधामनि ।
श्रीरामकृष्णदेवेन या लीलाः प्रकटीकृता ॥१.१६॥
भक्तितीर्थोपाधिकेन वकद्वीपनिवासिना ।
श्रीरामेन्द्रसुन्दरेण वर्णयन्ते वा यथामति ॥१.१७॥
इति श्रीभक्तितीर्थ विरचिते रामकृष्णभागवते पारमहंस्यां संहितायां भगवतः श्रीरामकृसष्णस्य देवस्य् प्रणतिरूप मङ्गलाचरणं नाम प्रथमोऽङ्कः ॥१॥