मुखबन्धः
ग्रन्थकर्तुः परिचयः द्वितीयोऽङ्कः
गोविन्दानन्दनामा गणपतितनयः
सर्वशास्त्रार्थ कर्ता
प्राज्ञाचार्यः सदासौ
हरिपदकमलेन्यस्तचित्तो विवेकी ।
श्रीगोविन्दे तथासीत् सकलजनगणान् दत्तवान् भक्तियुतः
तद्वंश्योभक्तितीर्थो गुणागुणरहितो
रामकृष्णाम्नायाहम् ॥२.१॥
श्रीरामकृष्णदेवस्य प्रीतये विदुषामपि ।
रामकृष्णभागवतं वक्तिं तद्रश्मिदायकम् ॥२.२॥
वङ्गागताः कान्यकुब्जाद्वेदज्ञा
ब्राह्मणोत्तमाः ।
गौतमान्वयजास्तेऽत्र पाश्चात्यवैदिकाः स्मृताः ॥२.३॥
वङ्गदेशोत्तमेदेशे मेदिनीपुर मध्यतः ।
शिलावती नदीतीरे कृष्णनगर पत्तने ॥२.४॥
यत्र विराजितः साक्षात् श्रीकृष्णोभगवान्
स्वयम् ।
राधया सहितः कृष्णरायजीति सुविश्रुतः ॥२.५॥
प्रसादात्त्स्य कृष्णस्य तत्रास्मत्
पूर्वजा जनाः ।
कृतवासा गौतमास्ते कृतं क्षुद्रोटजं मया ॥२.६॥
तस्यां स्वजन्मभूम्यां श्रीकृष्णराय
समाश्रयात् ।
स्वर्गादप्यधिका प्रीतिर्जाता मे भक्तियोगतः ॥२.७॥
इति श्रीभक्तितीर्थ विरचिते श्रीश्रीरामकृष्णभागवते पारमहंस्यां संहितायां द्वितीयोऽङ्कः ॥२॥