मुखबन्धः
श्रीरामकृष्णदेवस्य लीलाविलासाख्यस्तृतीयोऽङ्कः
कलिमागतमाज्ञाय नैमिशे मुनिपुङ्गवाः ।
परस्पर कथाश्चक्रुर्भगवन्तं समाश्रिताः ॥३.१॥
नाडीजङ्घेति नामाय मुनिः शौनकमब्रवीत् ।
साम्प्रतं कलियुगेस्मिन् को जनानुद्धरिष्यति ॥३.२॥॥
किमाकारः कथं रूपः कुत्र चाविर्भविष्यति ।
का वा तस्य साधना च कथयस्व महामुने ॥३.३॥
श्रुत्वैवं शौनकोदेवः सर्वज्ञः साधुवत्सलः
।
कलौ साक्षाद्भगवतः श्रीरामकृष्णयोगिनः ॥३.४॥
स्वरूपं तस्य लीला च कृपायोवाच तं तदा ।
शृणु वत्स वदिष्यामि सर्वलोकसन्नायहन् ॥३.५॥
श्रीरामकृष्ण चरितं यं न जानन्ति योगिनः ।
पुराहं ब्रह्मणः सत्रे ब्रह्मकुण्डे यदागमम् ॥३.६॥
यत्र स्वयं पद्मयोनी राजर्षिममितप्रभम् ।
भगीरथं महाभागं गङ्गानयनतत्परम् ॥३.७॥
त्रेताद्वापर माहात्म्यं रामकृष्ण
कथाश्रयम् ।
तयोष्चरितं सम्यगुत्क्रान्ते कलिकालञ्च ॥३.८॥
जीव दुःखं हृदिस्मृत्वा क्षणं
वाक्शून्यतां गतः ।
ततः परममानन्दं प्राप्यासौ विश्वकृत्तदा ॥३.९॥
भगीरथमुवाचेदं शृणु राजर्षि सत्तम ।
कलेर्दोषनिधेर्दोषास्तावदेवोर्जिताध्रुवम् ॥३.१०॥
यावदेव भविष्यन्ति श्रीरामकृष्ण नाम धृक् ।
नाविर्भूतः स भगवान् चिन्त्यानन्तशक्तिकः ॥३.११॥
राढे ब्रह्मकुले चन्द्रोदरे
प्रादुर्भविष्यति ।
लीलाश्च त्रिविधास्तस्य आदिमध्यान्त्यरूपकाः ॥३.१२॥
भविष्यत्यमृताद्याख्या मध्या मङ्गलदायिका ।
अभयाख्यान्त्यरूपा च याभ्यो यमभयं गतम् ॥३.१३॥
भविष्यत्येवजीवानामाविर्भावस्तदा भवेत् ।
प्रायेन पञ्चसाहस्रे कल्यब्दे विगते सति ॥३.१४॥
रामकृष्ण सुखोद्गीर्णं ग्रन्थं
सर्वाङ्गसुन्दरम् ।
सुन्दरो ब्राह्मणः कश्चिद्वर्णैयिष्यति पण्डितः ॥३.१५॥
मङ्गलाचरणञ्चादौ कृपाप्राप्तिस्ततः परम् ।
प्रणतिः श्रीभगवतो रामकृष्णस्य योगिनः ॥३.१६॥
ग्रन्थकृता पण्डितेन
स्वान्वयस्यानुकीर्तनम् ।
कृतं श्रीरामकृष्णस्य स्वगणस्य विवेचनम् ॥१७॥
ततस्तस्यापरोक्षेण त्रिसत्यं प्रतिपादितम्
।
भगवद्रामकृष्णस्य भक्तवर्गस्य पादयोः ॥३.१८॥
क्षमा लाभार्थं मत्यर्थं याचना तस्य
विशेषतः ।
पितासह दर्शनञ्च दक्षिणेश्वर मन्दिरे ॥३.१९ ॥
श्रीरामकृष्णदेवस्य पोगण्डे पुण्यवासरे
बहुपुण्यफलादस्य श्रीरामकृष्ण पादयोः ॥३.२०॥
मस्तकं लुण्ठितश्चासीत्तेन तस्य
कृतार्थताम् ।
तनमस्तके न्यस्तहस्तो भगवान् करुणानिधिः ॥३.२१॥
आशीर्वादं ददौ तस्मै बालकाय स्वपुत्रवत् ।
प्रागाविर्भवतस्तस्य श्रीरामकृष्ण योगिनः ॥३.२२॥
पितुः पूर्वाश्रमस्यास्य वर्णनं
दुःखसूचकम् ।
दुष्ट भूस्वमिनः पापाचरणाद् गृहविच्युतिः ॥३.२३॥
बन्धु दर्शनस्तस्य सुखलालस्य धीमतः ।
साह्यतः क्षुदिरामस्य कामारपुकुरे स्थितिः ॥३.२४॥
रघुवीर शिलाप्राप्तिर्गयायां गमनं तथा ।
क्षुदिरामं गयाक्षेत्रे स्वप्ने साक्षात् गदाधरः ॥३.२५॥
उवाचावतरिष्यामि भवत् क्षेत्रे न संशयः ।
गया प्रत्यागतो विप्रो भगवद्भावभावितः ॥३.२६॥
गर्भेऽभवच्चन्द्रादेव्यास्तत्र श्रीभगवान्
स्वयं ।
आविर्भूतो गर्भमध्ये देवानामागमादिकं ॥३.२७॥
ततो गते कियत्काले भगवान् श्रीगदाधरः ।
आविर्भूतः सूतिसृष्टे जन्माख्यानमुवाच सः ॥३.२८॥
स्व चतुर्भुजमूर्तिञ्च पितरौ समदर्शयत् ।
ततस्तद्बाल्य लीलायां सिञ्चन मत्यलौकिकम् ॥३.२९॥
अन्नाशनं पाठगेहे प्रवेशः पाठहेतवे ।
तत्र छात्रपरीक्षार्थमागते राजपण्डिते ॥३.३०॥
स्वरूपं दर्शयमास नवदूर्वादलद्युति ।
सर्वभावस्याविर्भावो बालके तस्य निरुपितः ॥३.३१॥
ततो भागिनेय गेहे पितुर्मृत्योरनन्तरम् ।
गदाधरोपनयनं सर्वथालौकिकं मतम् ॥३.३२॥
धात्रीमातुर्धनोनाम्न्याः प्राग्भिक्षा
ग्रहणं तथा ।
पूजनं रघुवीरादेर्भावाविष्टस्य चेतसः ॥३.३३॥
एवं ब्राह्मण सिद्धान्त
पर्यन्तमादिकाण्डकम् ।
मध्यकाण्डस्य प्रागस्य कलिकाता समागमः ॥३.३४॥
भ्रातुर्विद्यालयं प्राप्य तत्र
शास्त्रानुशीलनं ।
अत्रान्तरे रासमनेः प्रजारक्षण कौशलम् ॥३.३५॥
राज्ञ्यास्तीर्थगतेः काले दक्षिणेश्वर
संस्थितिः ।
रात्रौ काली कृपालाभा तत्रदेवालयः कृतः ॥३.३६॥
भोगदानविधौ तत्र विधिपत्र प्रसङ्गतः ।
पण्डितमवरेणापि श्रीरामकुमारेण च ॥३.३७॥
उपदिष्टा तदा राज्ञी कृतार्थाभूत्
सुनिश्चिता ।
तन्मन्दिर प्रतिष्ठायां पूजाकार्ये विशेषतः ॥३.३८॥
पण्डितः सुष्ठु लिप्तोऽमुद्राज्ञायास्तत्र
समादरात् ।
दृष्ट्वा तन्निन्दितं कर्म क्रोध लिप्तो गदाधरः ॥३.३९॥
दैवानुष्ठान तं तस्य क्रोधो निर्वाणतां
गतः ।
हृदयागमनात्तत्र कृतं तेन शिवार्चनम् ॥३.४०॥
साक्षान्मातुः कृपालाभो जन्मभूदर्शनं ततः ।
तत्रोद्वाहः सारदया पुनः स्वस्थानदर्शनं ॥३.४१॥
राज्ञ्या रासमणेमृत्यु भैरव्या गमनं शुभम्
।
पूर्णाभिषिक्तो भैरव्या साधनासिद्धि वर्णनम् ॥३.४२॥
गदाधर स्वरूपञ्च निर्विकल्प समाधिना ।
दृष्ट्वा श्रीभैरवीदेवी चकार नाम पावनम् ॥३.४३॥
श्रीरामकृष्णदेवेति रामकृष्णैक्यरूपकम् ।
साधनं बहु देवानां तथा प्रकृति साधनम् ॥३.४४॥
मुद्राणां मृत्तिकातुल्यं साधनं कृतवान्
प्रभुः ।
जटाधारी प्रसङ्गञ्च तोतापुरी समागमः ॥३.४५॥
इस्लामादि धर्म सिद्धि भैरव्या सहितस्तथा ।
अजगाम पितुर्गेहे भैरव्याश्च पलायनम् ॥३.४६॥
तत्रोषित्वा कियत् कालं कामारपुकुरात्
पुनः ।
आगतस्तत् प्रिय स्थाने दक्षिणेश्वर धामनि ॥३.४७॥
एवमन्तर लीलेयं श्रीरामकृष्ण योगिनः ।
यस्यां वै श्रूयमानायां रामकृष्णे रतिर्भवेत् ॥३.४८॥
अन्तलीला प्रारम्भे च नानाजनसमागमः ।
तत्र तस्य पार्षदानां नामान्यत्र प्रयोगते ॥३.४९॥
निजधामागतैर्यैर्हि लीलात्र प्रकटीकृता ।
नरेन्द्रनाथ राखाल योगीन्द्रनाथ तारक ॥३.५०॥
गङ्गाधर बाबुराम गिरीशचन्द्र सारदाः ।
बलरामोपेन्द्रनाथौ शशिभूषण भुपति ॥३.५१॥
काली लाटुर्हरिनाथ शरच्चन्द्र निरञ्जनाः ।
नामका रामकृष्णस्य सिद्धभक्ता भवन्त्यमी ॥३.५२॥
एतद्रूपाः सन्तिचान्ये तदा शत सहस्रशः ।
अद्य रसातले मर्त्ये स्वर्गे च दृस्यते स्फुट ॥३.५३॥
अनन्त भक्तप्रवरा विद्यन्ते च जले स्थले ।
एवन्तद् भक्तवर्गाणामन्येषां विदुषामपि ॥३.५४॥
मेलनं बहुधाह्यासीत् श्रीरामकृष्ण योगिना ।
तन्नामान्यत्र संक्षेपात् कथ्यते कौतुकात् किल् ॥३.५५॥
श्रीतर्करत्न वेदान्तवागीश पद्मलोचन ।
महर्षि देवेन्द्रनाथ गौरी पण्डित संज्ञकाः ॥३.५६॥
विद्यासागर विजयकृष्ण गोस्वामि पण्डितौ ।
केशवचन्द्र सेनश ब्राह्मधर्म प्रचारकः ॥३.५७॥
श्रीरामकृष्णदेवेन चैषामासीत् समागमः ।
येन ते पण्डिताः सर्वेह्यस्य दर्शनमात्रतः ॥३.५८॥
जीवनं सफलं ज्ञात्वा कृतकृत्याः किलाभवन् ।
ततः श्रीसारदादेवी गङ्गास्नानाय तस्य च ॥३.५९॥
दर्शनार्थे गता मध्ये पथि सङ्गविवर्जिता ।
दस्युहस्ताद्विमुक्ता सा दक्षिणेश्वर सङ्गता ॥३.६०॥
मथुरेण भगवतस्तीर्थयात्रा समागमः ।
तीर्थ प्रत्यागतश्चासौ स्वकान्तां सारदां तदा ॥३.६१॥
स्वरूप ज्ञानदानेन कृतार्थामकरोच्च ताम् ।
रामेश्वरस्य निर्यानं तत्पुत्रः पूजकोऽभवत् ॥३.६२॥
केशवचन्द्र सेनस्य ठाकुरेण समागमः ।
विजयकृष्ण गोस्वामी यदनुग्रहतः प्रभुः ॥३.६३॥
ब्रह्मधर्मं परित्यज्य कृष्णसेवां चकार ह ।
स्वमातुरेण प्रेतकृत्यं सर्वमकारयत् ॥३.६४॥
तत्र कोलाहलो नाना नानाजनसमागमात् ।
शिष्याह्वानं निर्वाणञ्च नरेन्द्रस्य कृतार्थताम् ॥३.६५॥
ठाकुरस्यान्तलीलैवं वर्णितास्तज्जनैः पुरा
।
निवेशिता महाभागातद् भक्ताः क्षन्तुमर्हथ ॥३.६६॥
एवन्तद्ग्रन्थ सम्पूर्णं कृतवान्
ग्रन्थकृतं स्वयं ।
युगावतार चरितं यद्युक्तं पद्मयोनिना ॥३.६७॥
तदेवोक्तं मयाप्यत्रनैमिषे सविधे च व ।
तमेव पुरुषं ध्येयं कलौ नित्यं मुमुक्षुभिः ॥३.६८॥
श्रीरामकृष्णदेवं हि भगवन्तं जनार्दनम् ।
ऐश्वर्य माधुर्य रसाधाररूपं सनातनम् ॥३.६९॥
कामिनीकाञ्चनत्यागाद्वर्णोत्तम समुद्भवात्
।
षाड्गुण्यं परिपूर्णाञ्च भजेत्तं मधुसूदनम् ॥३.७०॥
इति श्रीभक्तितीर्थ विरचिते श्रीश्रीरामकृष्णभागवते पारमहंस्यां संहितायां भगवतः श्रीरामकृष्णदेवस्य महाजन वार्त्तारूपो लीलाविलासाख्यस्तृतीयोङ्कः ॥३॥