मुखबन्धः

ग्रन्थारम्भे श्रीरामकृष्ण देवस्य प्रणामादिना मङ्गलचरणरूपा षष्ठीवल्ली


प्रणम्य श्रीरामकृष्णदेवं वाचामगोचरम् ।
बुद्धेर्मान्द्यान्मया भक्त्या स च वाग्विषयी कृतः ॥६.१॥

विगत बहुसमाग्रे वीरसिंहो यशस्वान्
    राजनपुर निवासी वैष्णवोराजसिंहः ।
अकृत परम् भक्त्या यस्य मूर्तेः प्रतिष्ठाम्
    निखिल जनशरण्यो रामकृष्णः स जीयात् ॥६.२॥

श्रीरामकृष्णस्य देवस्य माहात्म्यमधुनापि च ।
दृश्यते महदाश्चर्य तत्रस्थैर्बहुभिर्जनैः ॥६.३॥

आकाशचार वेलायां श्रीमन्दिर विलङ्घने ।
प्राणत्ययः पताङ्गानां भवेदेव न संशयः ॥६.४॥

चरणामृत सम्पर्गाज्जीवनं प्राप्नुवन्ति ते ।
कराङ्गुलिसर्गचिह्नं भोगाग्रे दृश्यते स्फुटम् ॥६.५॥

अतस्त्रिकालसत्यत्वात्त्रिसत्यमभिधीयते ।
रमन्ते योगिनोयत्र निर्वोकल्प समाधिना ॥६.६॥

सोऽयं श्रीरामकृष्णस्तु विग्रहान्तर धारकः ।
नराकृति परब्रह्मस्वरूपो नात्र संशयः ॥६.७॥

या लीलाश्चरितास्तेनाप्यचिन्त्यान्तशक्तिकाः ।
अतः श्रीरामकृष्णोऽयं पूर्ण श्रीभगवान् स्वयम् ॥६.८॥

शिवब्रह्मादयो ये च तन्त्र वेद प्रवर्त्तकाः ।
श्रीरामकृष्ण माहात्म्य वर्णने तेऽपि न क्षमाः ॥६.९॥

तत् कृपालेश प्राप्त्यर्थं तदादेशाद्विलिख्यते ।
तद्भक्तैः श्रीमहाभागैः क्षन्तव्यं स्खलनं मम ॥६.१०॥

नाहं कवियशः प्रार्थी न मे चार्थागमे स्पृहा ।
आत्म संशोधनार्थाय ममायं परमोद्यमः ॥६.११॥

घुणाक्षरमिवै तेन यदि कस्यापि वा भवेत् ।
स्वल्पानन्दो ममैवासौ सौभाग्योदय उत्तमः ॥६.१२॥

वाक्येषु यदि मालिन्यं वाक्यज्ञैर्दृश्यते यदि ।
तन्मार्जनेन मन्दोऽहमनुग्राह्यो महात्मभिः ॥६.१३॥

जाह्नव्यां विमलेतीरे ध्यानयोगाश्रिताय वै ।
विश्वपावनकर्त्रे श्रीरामकृष्णाय ते नमः ॥६.१४॥

अचलां सचलां कर्तुं यश्शक्तः सुसाधनैः ।
क्रीडापुत्तलिकां कालीं रामकृष्णं नमामि तं ॥६.१५॥

दक्षिणां कालिकां देवीं दक्षिणेश्वर पत्तने ।
चकार जाग्रतीं यो हि रामकृष्णं नमामि तम् ॥६.१६॥

स्वभक्तगण प्रत्यक्षामपिचक्रे सलीलया ।
चिन्मयीं मातृरूपण यो देवस्तमहं भजे ॥६.१७॥

श्रीरामकृष्णरूपौ यौ सच्चिदानन्द विग्रही ।
तयोरैक्यमभूद्यत्र रामकृष्णं नमामि तम् ॥६.१८॥

श्रीरामेण कृतः सेतुर्दुस्तरे लवनार्णवे ।
रावणस्य वधार्थाय शतयोजन विस्तृते ॥६.१९॥

भवार्णवोत्तारणाययत्कथामृत सेतुना ।
भवान्धकूप मग्नानां भवपारं प्रदर्शितम् ॥६.२०॥

भूभारहरणर्थाय वृन्दावनविहारिणा ।
स्ववंशस्यापिविध्वंशः कृती भगवता स्वयम् ॥६.२१॥

जीववन्धविनाशाय श्रीरामकृष्ण देहिना ।
संसारमार्गः सन्त्यक्तो जगतः शान्तिहेतवे ॥६.२२॥

वेदे पुराणे तन्त्रे च मन्त्रे च भारते तथा ।
श्रीरामकृष्ण नामैव गीतं सर्वत्र सर्वदा ॥६.२३॥

वेदवदुत्तमा शिक्षा भवेदेव सुनिश्चिता ।
यत् कथामृत शिक्षातो रामकृष्णं नतोऽस्मि तम् ॥६.२४॥

इति श्रीरामकृष्णभागवते प्रणत्यादिरूपा षष्ठीवल्ली ॥६॥