मध्यलीला
रामकुमारपण्डितेन कालिकापूजकपदं ग्रहणं,
गदाधरस्य क्षोभः, दैवादेशप्राप्तिः, हृदयरामागमनञ्च
मध्यलीलायां तृतीयोऽध्यायः
अपूर्व देवालय मन्दिरान्तरे श्रीविष्णु
कालीशिवसन्निधानात् ।
शाक्तास्तथावैष्णवरुद्रभक्ताः सर्वे कृतार्थाः समुपागता ये ॥२.३.१॥
वारणसी क्षेत्र गतिर्यदा स्यात्
स्वप्नेऽन्नपूर्णा निजसेवनार्थम् ।
तथादिदेशैव सुशान्तिदात्रीं राज्ञीं कृपाविन्दु विसर्ज्जनाय ॥२.३.२॥
स्वप्नोद्य सत्यः स च दिव्यदर्शनं सत्यञ्च
राज्ञ्या बहुपुण्यसञ्चयात् ।
तपः सुसिद्धं विमलं सुकीर्तिजं वभुव वङ्गीय जनस्य गौरवम् ॥२.३.३॥
सहाग्रजस्तत्र गदाधरो महानत्यन्त
लिप्तोऽपि महामहोत्सवे ।
स्वाहार निष्ठा परिरक्षणार्थमुपोष्य सायं पथि भृष्टतण्डुलान् ॥२.३.४॥
खादन् स लभ्यान् कतिभिर्वराटकैः
सानन्दचित्तेन पदव्रजेन।
भूयोऽपि तं पाठगृहं समेत्य सुखेन निद्रां गतवान् महात्मा ॥२.३.५॥
प्रातः परेद्युः स्वप्ने च गते श्रीमान्
गदाधरः ।
गच्छन् पथिः पुनं पद्भ्यां सन्देशायाग्रजस्य च ॥२.३.६॥
दक्षिणेश्वरमागत्य ज्ञातवानिति निश्चितम् ।
पुनर्झामापुष्करिण्याश्चतुष्पाठ्यां ममाग्रजः ॥२.३.७॥
अध्यापनार्थं छात्राणां देवसेवार्थमेव वा ।
न कस्मिन्नपि काले तु प्रतियास्यति पण्डितः ॥२.३.८॥
राज्ञ्याग्रहातिशय्येन दक्षिणेश्वर
मन्दिरे ।
श्रीभवतारिणीदेव्या पूजकस्य पदे व्रती ॥२.३.९॥
भूत्वात्रैवाध्यापनञ्च करिष्यामीति
तन्मतिः ।
ज्ञात्वेव मति विक्षुब्धो जातस्तत्र गदाधरः ॥२.३.१०॥
एकान्तेऽग्रजमाहूय प्रोवाच ते मतिभ्रमः ।
सञ्जातः स्वकुलाचारं स्बेच्छया नाशयिष्यति ॥२.३.११॥
वयं कौलीन्य धर्माणः प्रतिग्रहपराङ्मुखाः ।
ईदृशाः ब्राह्मणाः सन्तोऽधम शूद्रस्य पूजकाः ॥२.३.१२॥
भविष्यामोधिगस्माकं कुलं विद्यां
बहुश्रुतम् ।
सदाचारं क्रियादाक्ष्यं वित्तलोभ विमुग्धताम् ॥२.३.१३॥
तदलं त्यज्यतामेष निश्चयः पाप निश्चयः ।
त्वद्विधैः पण्डितैः क्वापि नैवं विधमनुष्ठितम् ॥२.३.१४॥
एवमुक्तोऽग्रजो धीमान्नानाशास्त्रविशारदः ।
प्रोवाच पाप नो किञ्चिदत्र प्रपूजने कृते ॥२.३.१५॥
शूद्रान्नं शूद्रसम्पर्कं त्यजन्ति हि
सुपण्डिताः ।
वदन्त्येवं ब्राह्मणानां धर्मं धर्मप्रयोजकाः ॥२.३.१६॥
देवदेवी मन्दिराणां प्रतिष्ठादिकर्मसु ।
न राज्ञी नामगन्धोऽपि सङ्कल्पसमये श्रुतः ॥२.३.१७॥
प्रतिष्ठायाः पूर्वमेव देवदेवी सुमन्दिरम्
।
देवत्रभूविभागादि गुरवे तत् समर्पितम् ॥२.३.१८॥
अतो देवालये राज्ञ्या स्वत्वं किञ्चिन्न
विद्यते ।
अग्रजनेनवमुक्तोऽपि नानुजे नानुमोदितम् ॥२.३.१९॥
एवं विरुद्धमुभयोर्मतं ज्ञात्वा सुपण्डितः
।
कनिष्ठं प्रत्युवाचास्य सुमीमांसा तदा भवेत् ॥२.३.२०॥
रघुवीरं समुद्दिश्य ह्यस्माकं कुलदैवतम् ।
धर्मपत्रं करिष्यामि पूर्वाचार्यानुसारि च ॥२.३.२१॥
कृत्वा जनाः समुत्तीर्णा
वभूवुर्धर्मसङ्कटात् ।
प्राप्स्याम्यत्र यदादेशं धर्मपत्र परोक्षया ॥२.३.२२॥
तदहं दैवमाश्रित्य करिष्ये पूजनं ध्रुवम् ।
देवादेशे ह्यलब्धे च न करिष्यामि पूजनम् ॥२.३.२३॥
एवं व्यवसायमतौ सानन्देन सहदरौ ।
लिखित्वा धर्मली प्रक्षिप्यकलसान्तरे ॥२.३.२४॥
पञ्चवर्षमितं बालं समाहूयादरेण वै ।
तेनैवोत्थापितं दर्मपत्रं कलसमध्यतः ॥२.३.२५॥
तत्र चैवम्विधं वाक्यमुत्थितं रोमहर्षणम् ।
अत्र रामकुमारेण स्वंकृते विग्रहार्चने ॥२.३.२६॥
जगद्वासि जनानां वै भविष्यति सुमङ्गल ।
तत् पूर्वपुरुषाः सर्वै स्वर्गे नृत्यन्ति निश्चितम् ॥२.३.२७॥
दृष्ट्वा गदाधरः सुस्थो धर्मपत्र्स्य
भाषणम् ॥
द्वैधभावो गतस्तस्य परमानन्दमाप सः
॥२.३.२८॥
ततोऽग्रजः प्राह गदाधरं सुदा शिवालये
पक्कमिदं शिवामृतैः ।
निवेदितं भागवतीयमोदनं सुखेन तत्तस्य कुरुष्व भोजनम् ॥२.३.२९॥
गदाधरस्तस्य सुयुक्तिपूर्णवाक्यं
निशम्यापि न साधु मेने ।
शूद्राप्रदत्तं भगवत् प्रसादं विशुद्धमन्नं न भवेत् कदापि ॥२.३.३०॥
एवं स्वानुज सिद्धान्तं श्रुत्वा
राजकुमारकः ।
उवाच शास्त्रीय वचः स्वसिद्धान्त पुरःसरम् ॥२.३.३१॥
गृहित्वा तर्हि मद्दत्तं भोज्यं पञ्चवटी
गृहे ।
गङ्गातीरे स्वहस्तेन पाकं सम्पाद्य यत्नतः ॥२.३.३२॥
भोजनं कुरु निःशङ्कं पवित्रान्नमसंशयम् ।
गङ्गाजलैः सुपकान्नं देवतानां सुदुर्लभं ॥२.३.३३॥
एवं गदाधरेणापि स्वीकृतं शास्त्र भाषितम् ।
भक्तिविश्वासयोः क्षेत्रं सर्वथा साधु सम्मतम् ॥२.३.३४॥
समाश्रितः पञ्चवटीं तत्र पञ्चवटी तले ।
तद्दिनावधि तत्रस्थोद्याने भागीरथी तटे ॥२.३.३५॥
सर्वसन्तापहारिण्या गङ्गाया रूप माधुरी ।
वीक्ष्य तस्याः स्वरूपञ्च चिन्तयामास चिद्घनः ॥२.३.३६॥
नित्य शुद्ध चिदानन्द परब्रह्ममयो हरिः ।
नीराकारा गृहीत्वैव भाति नास्त्यत्र संशयः ॥२.३.३७॥
स्नानं दानपूजनञ्च श्राद्धं वा
पितृतर्पनम् ।
गङ्गायां यः करोत्यस्यां विष्णुलोके महीयते ॥२.३.३८॥
अत्र सुविस्तृतो दिव्य देवालयो ह्यनुत्तमः
।
नित्यं नियमित देवसेवा भक्तजनैः कृता ॥२.३.३९॥
पितृ तुल्याग्रज स्नेहो राज्ञ्या
रासमणेस्तथा ।
एवं मथुरानाथस्य प्रगाढ भक्ति योगतः ॥२.३.४०॥
स्वजन्मभूमि तुल्यन्तु दक्षिणेश्वर
पत्तनम् ।
अति प्रियममूत्तस्य श्रीगदाधर योगिनः ॥२.३.४१॥
देवालयस्त सर्वेषां जनानां चित्त संग्रहम्
।
अत्यल्पकाल मध्येतु कृतवान् श्रीगदाधरः ॥२.३.४२॥
काकथान्य जनानान्तु राज्ञ्या रासमणेरपि ।
स्थितं मथुरानाथस्य मनः प्रायो गदाधरे ॥२.३.४३॥
उद्याने मन्दिरे गङ्गातीरे पञ्चवटीसु च ।
चरन्त भावनायुक्त चित्त भावेन गद्गदम् ॥२.३.४४॥
दिगन्तक्रोड विक्षिप्तदृष्टिभङ्गीयुतञ्च
तम् ।
स्वार्थशून्यं स्पृहाहीनं विशुद्धं निर्जन प्रियम् ॥२.३.४५॥
निर्लिप्तं सङ्गरहितं शान्तं दान्तं दृढ
व्रतम् ।
दिवापि दीपहस्तञ्च प्रचलन्तं गदाधरम् ॥२.३.८६॥
दृष्टैवं मथुरानाथो भावुकं तमलौकिकम् ।
आह श्रीरामकुमारं भ्राता योगीश्वरस्तव ॥२.३.४७॥
किन्त्वस्मिन् वयसिस्वल्पे
योगिभावोऽशुभप्रदः ।
असौ कर्मणि लिप्तश्चेत्तदा श्रेयो भविष्यति ॥२.३.४८॥
ममेच्छा भवतारिण्या वेश कार्ये वृते सति ।
औदासीन्यमपास्तन्तुभवेदेव सुनिश्चितम् ॥२.३.४९॥
श्रुत्वैवं पण्डितस्तन्तु चिरकाङ्क्षितं
भाषणम् ।
गदाधरं समाहूय देवागारेऽति निर्जने ॥२.३.५०॥
उवाच परया प्रीत्या सुभद्र्ं भ्रातरं वचः ।
भ्रातास्त्वयार्जिते वित्ते सर्वेषां सुखं भवेयुः ॥२.३.५१॥
कर्मैरेव हि दरिद्राणामभाव मोचने गतिः ।
अतस्तु कर्मकुशलो भवेतिति मम वासना ॥२.३.५२॥
श्रुत्वैवं तत्क्षणादेव
पण्डिताग्रजसन्निधौ ।
न्यवेदयदमेयात्मा स्वाधीनः श्रीगदाधरः ॥२.३.५३॥
भवतामपि नान्येषां मत्तो नास्ति
सुखाल्पकम् ।
कस्यापि न करिष्यामि दासत्वमीश्वराट्टते ॥२.३.५४॥
एवमुक्त्वाग्रजं नत्वा नीत्वा चरणजं रजः ।
पञ्चवट्या गृहं गत्वा तातं स्मृत्वा पुनःपुनः ॥२.३.५५॥
श्वसत्यागेन सुस्थोऽहं किमद्य समुपिस्थतम्
।
एवमुक्त्वा ततस्तत्र निःशङ्कमुपविष्टवान् ॥२.३.५६॥
गत्वा रामकुमारस्तु मथुरानाथमुक्तवान् ।
ईश्वरस्यैव दासत्वं करिष्यति ममानुजः ॥२.३.५७॥
तच्छ्रुत्वा मथुरानाथः परं
विस्मयमाप्तवान् ।
निःस्वेन निरुपायेन तरुणेन विशेषतः ॥२.३.५८॥
किमेतद्वाञ्छित पदं सन्त्यक्तमवलीलया ।
परन्तु वित्तनिर्लोभ युवक ब्राह्मणोपरि ॥२.३.५९॥
श्रद्धाधिक्यं महज्जातं
कर्मणस्त्यागकारणात् ।
किन्त्वेन कर्मसंयुक्तं करिष्यामीति तन्मतिः ॥२.३.६०॥
कालानुकूलतामेवं तस्थौ तत् कार्य साधने ।
प्रतीक्षमानो मथुरानाथस्तेषां महासुहृत् ॥२.३.६१॥
ततः कतिपयाहसु गतेषु काल आगतः ।
पितुर्भगिनी कन्याया हेमाङ्गिन्याः सुतस्तदा॥२.३.६२॥
यदा श्रीहृदयराम मुखोपाध्याय सङ्गकः ।
गदाधर भागिनेय आगतो दक्षिणेष्वरे ॥२.३.६३॥
यस्यासीत् शेशवे पूर्व कामार्पुकुरे महान्
।
अभिन्नहृदयोबन्धुर्हृदयो हृदयं यथा ॥२.३.६४॥
प्रायो न्यूनैकवर्षन्तु हृदयः
श्रीगदाधरात् ।
तदा गदाधर वय एकविंशति वत्सरम् ॥२.३.६५॥
गदाधर श्रीहृदयं विधृत्य हृदये सदा ।
आनन्दाम्बुधिमग्नोऽभूत्तद्दिनावधि तस्य च ॥२.३.६६॥
दक्षिणेश्वरसंवासः सर्वदा दक्षिणोऽभवत् ।
स्वसहायं मन्यमानो हृदयं प्राप्य सर्वदा ॥२.३.६७॥
या त्रुटिः स्वस्य यच्छिद्रमन्तरायादिकञ्च
यत् ।
तत् सर्वं विलयं प्राप्तं हृदयागमन्मात्रतः ॥२.३.६८॥
हृदयोऽपि महात्मानं मातुलं प्राप्य सर्वदा
।
अभूतपूर्वमानन्दं लेभे तत्सङ्गतः सुधोः ॥२.३.६९॥
नमहतः श्रीमातुलस्य कायेवानुगतस्तदा ।
भ्रमणे भोजने स्नाने शयने चोपवेशने ॥२.३.७०॥
सान्निध्यमुभयोर्नित्यम् विच्छेदो न
कथञ्चन ।
सङ्गहीनी मुहुर्तन्तु न कोऽपि स्थातुमिच्छति ॥२.३.७१॥
पाकद्रव्यं स्थाली चुल्ली काष्ठादि
तण्डुलानि च ।
मातुलस्य स्वपाकार्थं हृदयेन व्यवस्थितम् ॥२.३.७२॥
एवं स्वहस्त पाकान्नभोजनेऽपि कृते तदा ।
निष्ठा प्राबल्यतः शान्तिं नाप नैष्ठिक ठाकुरः ॥२.३.७३॥
रात्रौ श्रीभवतारिण्याः प्रसादीयं
प्रगृह्य सः ।
अश्रुभिः प्लावितो भूत्वा स्मृत्या तां जगदम्बिकाम् ॥२.३.७४॥
उवाच मां जगन्मातः कैवार्तान्नं प्रयच्छसि
।
एवमाहारनिष्ठायाः प्रावल्यमभवयत्तदा ॥२.३.७५॥
तद्दिनावधि सुप्रीतो यद अह्निहृदयागमः ।
बभूव सर्वकार्येषु सयत्नः स गदाधरः ॥२.३.७६॥
यवीयसो मातुलस्य हृदयोपरि सर्वतः ।
स्नेहाधिक्यं महाज्जातं ज्ञातं तद्हृदयेन हि ॥२.३.७७॥
एवं कमपि नोक्ता च सहसैवान्तरान्तरा ।
गुप्तोऽभूद्धि त्रियामार्द्धं कुत्र गदाधरो स्थितिः ॥२.३.७८॥
कृतेऽप्यन्वेषणे तत्र बुधैरपि न बुध्यते ।
एवमद्भुतरूपेण ह्यात्मगुप्तेश्च कारणम् ॥२.३.७९॥
न च बोद्धुं समर्थः स हृदयो वा परोऽपि वा ।
प्रातर्मध्याह्न सायाह्न समये देवमन्दिरे ॥२.३.८०॥
सेवासाह्नाय हृदये ज्येष्ठस्य मातुलस्य च ।
गते तत्त्तत्क्षणे यातयान्तर्हानं गदाधरः ॥२.३.८१॥
पुनः प्रत्यागते तत्र गतिः जिज्ञासिते सति
।
ददौ प्रत्युत्तरं तेभ्यः स्थितिरत्रैव मामकी ॥२.३.८२॥
ब्रजेन्द्रनन्दनः कृष्णो भाति
वृन्दावनान्तरे ।
वृन्दावनं परित्यज्य पादमेकं न गच्छति ॥२.३.८३॥
तथा मे सर्वदा ज्ञेया संस्थिति
दक्षिणेश्वरे ।
यत्र तत्र न यास्यामि सन्तज्य दक्षिणेश्वरम् ॥२.३.८४॥
इति भक्तितीर्थ विरचिते श्रीश्रीरामकृष्णभागवते पारमहंस्यां संहितायां श्रीरामकुमार पण्डितस्य पूजकपदग्रहणान्तरं भागिनेयस्य हृदयरामस्य दक्षिणेश्वरागमनात् भगवतो हगदाधरस्योल्लसरूप मध्य लीलायास्तृतीयोऽध्यायः ॥३॥