मध्यलीला
गदाधरस्य देवीपूजासमये मथुरानाथस्य देव्या
जीवितारूपेण दर्शनम्
मध्यलीलायां षष्ठोऽध्यायः
मृत्योः परमग्रजस्य श्रीमद्गदाधरस्य हि ।
मनसोऽपूर्व रूपञ्च भावान्तरमुपस्थितम् ॥२.६.१॥
तल्लक्षितं हृदयेन सिद्धस्य मातुलस्य च ।
दैनन्दिनन्तन्मनसी बहुशः परिवर्तनम् ॥२.६.२॥
आहारे सा रुचिर्नास्ति मुखे मधुर हास्यता ।
मिष्टालापे मतिर्नास्ति केवलं पूजने रतिः ॥२.६.३॥
पूजापि नो पूर्वविधास्वनुष्ठिता देवार्चना
काल विवेक लोपतः ।
पूर्वं यथाशास्त्र विनिश्चिते क्षणे कर्तुर्निदेशात् कृतमर्चनं शुभम्
॥२.६.४॥
पूजारम्भे शीर्षके स्वस्य पुष्पं दत्वा
देवीं मानसैर्द्रव्यजातैः ।
पूजां कृत्वा न्यस्य हस्तौ हृदि स्वे योगे मग्नो लोचने मुद्रयित्वा ॥२.६.५॥
समाधि योगेन ततः सुयोगिनो बाह्यार्चना
तत्र विलीनता गता ।
पूज्यस्य पूजा विरमात्तदैव काल्स्य चिन्ताकथमत्र जाता ॥२.६.६॥
मध्याह्न भोगानयनावकाशे समाधिभङ्गे
विनिवेदितान्ने ।
सुभोजनं त्वं कुरु देवी मातः प्रदत्तमन्नम् ॥२.६.७॥
एवं गदित्वा पुनराय तुष्णीं भावं महात्मा
सुबहुक्षणं तथा ।
तथा पराह्ने मधुरा स्वगीति गीता हि तेन श्रवणाय देव्याः ॥२.६.८॥
तद्रूप माधुर्य विलीन चित्तस्तद्
गाणतस्तन्मयतां गतः सः ।
प्रेमाश्रुणाप्लावितहृन्सुखोदकस्तद् भावमग्नो विललाप विस्तृतम् ॥२.६.९॥
दिवसे समतीते च योगी तत्र गदाधरः ।
गतेऽप्यारत्रिके काले निर्विकारः सुपूजकः ॥२.६.१०॥
भक्त रामप्रसादस्य सर्व साधकवर्यतः ।
गायन् गीतिं सुमधुरा व्याकुलोऽभूद्गदाधरः ॥२.६.११॥
सहसा दर्शनकाङ्क्षी जगन्मातुरुवाच ताम् ।
रामप्रसादस्य मातः स्वरूपः प्रकटीकृतः ॥२.६.१२॥
कथं तर्हि त्वया देवी न मे रूपं
प्रदर्शितम् ।
नैव धनं जनो भोगः सुखं वान्यस्पृहा तथा ॥२.६.१३॥
सम्प्रार्थ्यते मया मातः प्रार्थ्यते तव
दर्शनम् ।
ब्रुवतस्तत् समुत्कण्ठा दर्शनार्थमं विवर्द्धिता ॥२.६.१४॥
अश्रूणां धारया वक्षः प्लावितं तस्य
रोदनात् ।
अत्युच्च स्वरयुक्तेनाप्युक्तं न त्वं शृणोषि किम् ॥२.६.१५॥
न दास्यसि दर्शनं किं चिन्मयि भवसुन्दरि ।
एवं श्री भवतारिण्याः प्रत्यक्ष दर्शनेच्छया ॥२.६.१६॥
युक्तोऽपि सात्विकैर्भावैर्न लेभे दर्शनं
तदा ।
उक्तञ्च जीवितं त्याज्यं जीवितैः किं प्रयोजनम् ॥२.६.१७॥
एवमुन्मत्ततां प्राप्य सहसैव गदाधरः ।
दृष्ट्वा मातुस्तीक्ष्णधारं खड्गमानन्दसम्प्लुतः ॥२.६.१८॥
अनुग्रहं मन्यमानो महादेव्यातदैव हि ।
खड्गेन जीवितस्यान्तं करिष्याम्यद्य निश्चितम् ॥२.६.१९॥
एवमुन्मत्तभवेन यदा खड्गं समस्पृशत् ।
तदा गदाधरो मातुः स्वरूपं सन्ददर्श तत् ॥२.६.२०॥
एवं गृहं गृहाद्वारं मन्दिरं देवतादिकम् ।
सर्वन्तत् विलयं जातं न किञ्चिदवभासते ॥२.६.२१॥
नास्ति कुत्रापि किञ्चिच्च सर्वं
शून्यमिदं जगत् ।
घटाकाशमठाकाशौ महाकाशेन संयुतौ ॥२.६.२२॥
आनन्दघन सामुद्रतरङ्गेनाभिधावितः ।
तद् गाढ परमानन्द ज्योतिः सिन्धौ निमज्जितः ॥२.६.२३॥
तन्मध्ये जगदम्बायाः कृपामय्याः कृपाकणाम्
।
लब्धमात्रस्तु धन्यः स परमानन्द निवृतः ॥२.६.२४॥
एवं मातुः सच्चिदानन्दमय्या नित्यं शुद्धं
बुद्धमुक्तस्वरूपम् ।
दृष्ट्वा किञ्चिद्भाशितुं नो समर्थो मामेत्युक्त्वा ज्ञानशून्यो बभूव
॥२.६.२५॥
रूपं देव्या दर्शनेनाचितस्य नाशापूर्णा
चेतसो व्याकुलस्य ।
नैरन्तर्येणेक्षनस्यैव हेतोश्चित्त शक्त नैवचार्थेषु किञ्चित् ॥२.६.२६॥
भावेन भङ्ग्या व्यवहारतोऽस्य पूजादिका
प्राक्तन शास्त्ररीत्या ।
सम्पूर्ण भिन्ना गिरिजा प्रसादात् गदाधरोऽयं न स पूर्वमानुषः ॥२.६.२७॥
मातुलस्याद्भूतां चेष्टां
कालेऽस्मिन्नवलोक्य च ।
अतीव चिन्तया युक्तो हृदयोऽधीरतां गतः ॥२.६.२८॥
स्वर्गतो मातुलो ज्येष्ठो तादृशान्य
जनोऽपि वा ।
नास्त्यत्र स्वजनः कोऽपि यं गुह्यं विनिवेदये ॥२.६.२९॥
मन्दिर प्राङ्गने गङ्गागर्भे
कालोगृहान्तरे ।
यत्रकुत्रोस्थितो वापि सिंहविक्रम ठाकुरः ॥२.६.३०॥
अनिर्वाच्य दिव्यभावावेशं दृष्ट्वा भयेन
वै ।
पूनर्द्रष्टुं न शक्नोमि तेजःपुञ्ज कलेवरम् ॥२.६.३१॥
पूजाकाले ठाकुरस्य पूजादर्शनजस्पृहा ।
प्रलोभयति मां नित्यं त्यक्तुं न पारयामि ताम् ॥२.६.३२॥
मयि प्रविष्टे सहसा मन्दिराभ्यन्तरे
क्वचित् ।
तत्र दृग्गोचरं मे स्यात्तेनाप्तो बहुविस्मयः ॥२.६.३३॥
बहिरागत्य तत् सर्वं विचर्य च पुनः पुनः ।
इदमेव सुनिष्पन्नं पागलो मातुलो मम ॥२.६.३४॥
अन्यथा चरणञ्च दृक् पूजाकाले कथङ्कृतम् ।
सरक्तचन्दन जवा विल्वपत्राक्षतादिकम् ॥२.६.३५॥
करे विधृत्य तमर्घ्यं दत्वा स्वमुण्डिं
वक्षसि ।
तथा स्वपादयोर्न्यस्य भावाविष्टः सुपूजकः ॥२.६.३६॥
ततो देव्याः श्रीचरणे तदर्ध्यं व्यतरत्तदा
।
एवमलौकिकीं पूजां दृष्ट्वा सोऽभूच्चमत्कृतः ॥२.६.३७॥
कदापि मद्यपस्येव नेत्रे द्वेरक्ततां गते ।
वेपमानः सुसर्वाङ्गः प्रायेण पतितश्च सः ॥२.६.३८॥
टलन् पूजासनं त्यक्त्वा देव्याः
सिंहासनोपरि ।
उत्थितः स्नेहती मातुर्विधृत्य चिबुकं तदा ॥२.६.३९॥
मामेति मधुरं वाक्यमुक्तवांष्ठाकुरो बहु ।
प्राप्य कुमारिकां कन्यां प्रीत्यागत पिता यथा ॥२.६.४०॥
अन्येद्युर्भोग वेलायां देव्या भोगं ददन्
मुदा ।
पात्रात्व्यञ्जनमन्नञ्च गृहीत्वैवोत्थितः सुखम् ॥२.६.४१॥
मातुरास्यं विदार्यैव तदन्नं तत्र
दत्तवान् ।
प्रोवाच भुङ्क्ष मातस्त्वं सुखं भुङ्क्ष मदीयकम् ॥२.६.४२॥
अन्नमेवं गद्गदयावाण्या तां परितोष्य च ।
पुनरुक्तं वदसि मां भोजनार्थं जगन्मयि ॥२.६.४३॥
एवं भवतु भो मातः खादामि पश्य मे मुखम् ।
वदन्नेवं प्रसादीयं किञ्चिद्भुक्ता स्वयं तदा ॥२.६.४४॥
भुक्तशेषं तदन्नञ्च पुनर्मातुर्मुखे ददौ ।
भुक्तमन्नं मया देवी भुङ्क्ष सर्वं मतःपरम् ॥२.६.४५॥
एवं प्राकृतवद्देवीमुवाच जगदम्बिकाम् ।
मातुलस्य देवसेवां दृष्ट्वा वाचाति विस्मितः ॥२.६.४६॥
अर्चनेयं कथम्भुता ज्ञातुं लेशे कथञ्चन ।
पुनरन्य दिनेऽपश्यद् भोगदानार्थमासने ॥२.६.४७॥
उपविश्य मातुलोऽयं मार्जारं कृत सरवम् ।
आहूय भगवत्यम्ब भुङ्क्ष भुङ्क्षाब्रवीद्वच ॥२.६.४८॥
भोद द्रव्यं स्वहस्तेन मार्जारं तमभोजयत् ।
एवं रात्रावेकदाहमपश्यमद्भूतं महत् ॥२.६.४९॥
देव्याः शयनकालेतु न दत्वा शयनम् तदा ।
रौप्यनिर्मितखट्वायां मातुलः स्वयमेव हि ॥२.६.५०॥
शेते तत्र सुखेनैव गाढ निद्रा पुरःसरम् ।
गत निद्रोवेदन्नुच्चैर्देवीमुद्दिश्य मातुलः ॥२.६.५१॥
शयनार्थं सकाशे ते मां ब्रवीषि जगन्मयि ।
आदेशस्तव भो मातः सर्वतः परिपालितः ॥२.६.५२॥
मातुलस्य दशां दृष्ट्वा हृदयश्चिन्तितो
भृशम् ।
विषयस्यास्य जिज्ञासामथवास्य प्रतिक्रियाम् ॥२.६.५३॥
असमर्थं संनिधातुं यतो गुह्यतमस्त्वयम् ।
मत्तो वा मातुलादन्यो यदि जानाति कश्चन ॥२.६.५४॥
तर्ह्यस्माकं महद्दुःखमथवा प्राणसंशयम् ।
भविष्यति न सन्देहः किं करिष्यामि साम्प्रतम् ॥२.६.५५॥
विज्ञाते मन्दिराध्यक्षे मृत्यु नौ
भविताध्रुवम् ।
एवं हृदयरामेन कृते संगोपनेऽपि च ॥२.६.५६॥
अशास्त्रीयार्चना देव्यास्तत्त्रस्य
परिचारकैः ।
अचिरनैव विज्ञाता दक्षिणेश्वरवासिभिः ॥२.६.५७॥
ऊचुस्तेऽपि पूजकोऽयं क्षिप्ततां
प्राप्तवान् ध्रुवम् ।
अथवोपदेवतास्य स्कन्धारूढेति निश्चितम् ॥२.६.५८॥
अन्यथा ब्राह्मण युवाप्यार्याचारं
विलङ्घ्य च ।
चिदानन्दमयीं कालीं सृष्टिस्थित्यन्तकारिणीम् ॥२.६.५९॥
शिववक्षः समारूढां मातरं भवतारिणीम् ।
क्रीडापुत्तलिकां कृत्वा यथेच्छाचारमाश्रितः ॥२.६.६०॥
एवं बहु विजल्पेन तत्रस्थाः कर्मचारिणः ।
स्वेच्छाचारमिमं राज्ञीं विज्ञापायितुमुद्यताः ॥२.६.६१॥
तदासीन्मथुरानाथः श्वश्रुदेव्याः सकाशे हि
।
जानवाजारभवने लिप्तो विषयकर्मणि ॥२.६.६२॥
कमप्येकं वैषशिकं व्यापारमवलम्ब्य च ।
राजद्वारे विचारार्थं तावुभौ चिन्तितौ भृशम् ॥२.६.६३॥
तस्माद्राज्ञी जामाता च दक्षिणेश्वर
मन्दिरे ।
आगन्तुं न समर्थो तौ बह्वहः सुगतेषु च ॥२.६.६४॥
अनाचारः पूजकस्य ह्यध्यक्षस्यानुपस्थितेः ।
सर्वेऽप्येवं सुनिश्चित्य तत्रस्थाः कर्मचारिणः ॥२.६.६५॥
जानवाजारमागत्य मथुराय न्यवेदयन् ।
इमं हि पूजकं शीघ्रमनाचाररतं ध्रुवम् ॥२.६.६६॥
दूरमुत्सृज्य वातुलं सदाचाररतं द्विजम् ।
नूतनं पूजकं तत्र नियोजयतु भो भवान् ॥२.६.६७॥
श्रुत्वा श्रीमथुरानाथस्तेषां वाचः
सयुक्तिकाः ।
उवाचाहं तत्र गत्वा पूजां दृष्ट्वा विशेषतः ॥२.६.६८॥
करिष्यामि सुव्यवस्थामधुना यात तत्र हि ।
परन्तु तत्र यावन्मे न गतिः सम्भविष्यति ॥२.६.६९॥
करोति यादृशीं पूजां भट्टचार्य महोदयः ।
पूजां करोतु तद्रूपां वाधां तत्र न दापय ॥२.६.७०॥
भट्टाचार्य मते नैव पूजाकार्यं ध्रुवं
भवेत् ।
एवं श्रीमथुरानाथेनोक्तास्ते कर्मचारिणः ॥२.६.७१॥
पुनः प्रत्यागताः सर्वे तस्यागमनकाङ्क्षया
।
कालक्षेपं प्रकुर्वन्तो दिनानि गणयन्ति ते ॥२.६.७२॥
परस्परं प्रजल्पन्ति पूजकं प्रति ते तदा ।
पागलं पूजकं त्यक्त्वा नूतने पूजके वृते ॥२.६.७३॥
देवमन्दिरमर्यादारक्षा तेन भविष्यति ।
सहसाहनि कस्मिंश्चिन्नोक्ता कमपि किञ्चन ॥२.६.७४॥
आगतो मथुरानाथो दक्षिणेश्वर मन्दिरे ।
तदाशेषश्रद्धापात्र तातो गदाधरः स्वयम् ॥२.६.७५॥
मन्दिराभ्यन्तरे पूहजासने पद्मासने स्थितः
।
नेत्रे निमील्य पद्मानि विधृत्य करपद्मयोः ॥२.६.७६॥
अश्रुभिर्वहुभिस्तस्य सिक्तं हृदुदरं तथा ।
द्रष्टैवं मथुरानाथः सभयो देवमन्दिरे ॥२.६.७७॥
प्रवेशमात्रतस्तस्य हृत्कम्प समुपस्थितः ।
उवाच विस्मयाविष्टो मथुरः सुकृतेर्बलात् ॥२.६.७८॥
कोऽयन्तु विश्वब्रह्माण्डस्तम्भकारी
स्थिरस्थितिः ।
महाभावेन सम्पूर्ण उज्वलोकृत मन्दिरः ॥२.६.७९॥
पाषाण प्रतिमेयं किं सत्यं सचेतना सती ।
पूजकस्याग्रतः साद्य स्वरूपेणावभाषते ॥२.६.८०॥
अहो वदनमण्डलस्याद्यकामधुर प्रभा ।
त्रिनयन प्रभा देव्याः कोटिसूर्य समप्रभा ॥२.६.८१॥
बहुवारं बहुदिनं मन्दिराभ्यन्तरेऽप्यहम् ।
अपश्यमम्बिका मूर्तिं साधारणतया पुरा ॥२.६.८२॥
किन्तु तामेव पश्यामि जीवितामधुनास्फुटम् ।
श्वासप्रश्वाससंयुक्ता कम्पमानं खड्गमुण्डयोः ॥२.६.८३॥
मन्दिराभ्यन्तरे कोऽपि को वात्रायाति याति
वा ।
तत्रभ्रुक्षेपनश्चास्य नास्त्यन्तर्दृष्टि योगतः ॥२.६.८४॥
एवन्तत् शुद्धचैतन्यं मातृसायुज्यताङ्गतम्
।
ईदृक् साधकवर्यस्य सम्भवत्येव लक्षणम् ॥२.६.८५॥
एवमाराधनाधारा प्रेमभक्ति प्रदायिका ।
यथाशेष साधकानां सुलभं साध्यवस्तु च ॥२.६.८६॥
एवं श्रीजगदम्बायाः सकाशे बालको यथा ।
परन्तु विगलिताश्रुधारयाकुलितो भृशम् ॥२.६.८७॥
उद्दमोल्लसयुक्तोऽसौ देव्याङ्घ्रिकमले बहु
।
पुष्पाञ्जलिं प्रदायैव ब्रवीति प्रेम विह्वलः ॥२.६.८८॥
गृहाणेदं शुभं मातस्तया मेऽप्यशुभं नय ।
ज्ञानाज्ञान धर्माधर्म पुण्यपापादिकांस्तथा ॥२.६.८९॥
सर्वं गृहाण मे देवी त्वयि भक्तिं प्रयच्छ
मे ।
ब्रुवन्नेवं महायोगी समाधिमगमत्तदा ॥२.६.९०॥
पूजकस्य तन्मयतां भावभङ्ग्यादिकञ्च तम् ।
स्वात्मार्पनं व्याकुलतामालोक्य मथुरो महान् ॥२.६.९१॥
कण्टकीकृत सर्वाङ्गः साश्रुचक्षु विचक्षणः
।
मन्यते स्म तदैवं हि श्रीजगज्जननीं प्रति ॥२.६.९२॥
सुविशुद्ध मातृभक्तेः प्रबल प्रेरणां विना
।
वैधिभक्तिमतिक्रम्य प्रेमभक्तिः कथं भवेत् ॥२.६.९३॥
नेदृग् विधे भक्तिमये सुच्चमार्गे
सुदुर्लभे ।
समर्थः साधकः कोऽन्यः प्रवेष्टुं पूजकोऽपि वा ॥२.६.९४॥
अपूर्वं पूजकस्यास्याकापथ प्रेममार्गतः ।
स्वरूपं किं विजानन्न्ति भृत्याः सङ्कीर्णचेतसः ॥२.६.९५॥
नास्तीदृक् साधकः कोऽपि तातो मे
पूर्वसाधकः ।
सिद्धेः पथि साधनेयं धाविता द्रुतवेगतः ॥२.६.९६॥
जगन्मातुः कृपाप्राप्त्या धन्योऽभूत्
साधकोत्तमः ।
एवं श्रीमथुरानाथो भावभावित मानसः ॥२.६.९७॥
साधकस्य साधनायां सन्तुष्टोऽभूत् सुसज्जनः
।
परन्तु कृपया तस्य मातृभक्तिर्दृढाभवत् ॥२.६.९८॥
तदा साधकवर्योऽपि मातरं सर्वसिद्धिदां ।
अदूरात्तां नमस्कृत्य तद्भावेनैव भावितः ॥२.६.९९॥
प्रोवाच भो जगन्मातस्त्वत् प्रतिष्ठाद्य
सार्थिका ।
प्रतिष्ठातुरग्रजस्य साधना शक्तितो मम ॥२.६.१००॥
भवत् कृपाभवद्देवि भूतये भवगेहिनी ।
पूर्वजानां प्रभावाद्धि परजाः प्रभवन्ति हि ॥२.६.१०१॥
पागलस्य पुजकस्य विग्रहं द्रष्टुमोत्सवः ।
सर्वे भृत्याः प्रतीयन्ते मन्दिर प्राङ्गने स्थिताः ॥२.६.१०२॥
निशब्दं मथुरं किन्तु मन्दिराद्वहिरागतं ।
दृष्ट्वा भवन् विस्मयप्ता प्रभोरादेशकाङ्क्षी ॥२.६.१०३॥
कर्ता तु कमपि किञ्चिन्नोक्ता राजगृहं गतः
।
तदीय यानमारुह्य व्यग्रभाव पुरःसरम् ॥२.६.१०४
इति श्रीभक्तितीर्थे विरचिते श्रीश्रीरामकृष्णभागवते पारमहंस्यां संहिताया गदाधरस्य देवीपूजाकाले मथुरानाथस्य देव्यां प्रत्यक्षदर्शन रूपो मध्यलीलायां षष्ठोऽध्यायः ॥६॥