स्तुत्याध्यायः
ग्रन्थान्ते ग्रन्थप्रतिपाद्य देवतायाः स्तुत्यध्यायः
स्वर्गद्वार कवाटपाटनपटौ वर्ष यदा भारते
नाना तर्क कुतर्क युक्ति बहुले पाश्चात्य
भावान्विते ।
भक्तिज्ञान विहीन नास्तिक नय ग्रस्ते समग्रे जने
कालेऽस्मिन् कठिने भयङ्कर दिने प्रायेण
लुप्ते वृषे ॥१॥
आर्यैः पूजित पुण्य वेदविहिते धर्मे गते
ध्वंसनम्
धर्मग्लानि विमोचनाय भगवान् श्रीरामकृष्णः
स्वयं ।
नाना वैदिक तान्त्रिकादि हित कृन्मार्गे सुसिद्धिं गतो
जातो ब्रह्मकुले सनातन वपुर्ब्रह्मण्य
देवो हरिः ॥२॥
यत् कीर्तनं यत् स्मरणं यदीक्षणं
यद्वन्दनं यच्छ्रवणं यदर्हणम् ।
लोकस्य सद्यो विधुनोति कुल्मषं तस्मै वरेण्याय नमोनमः सदा ॥३॥
यदि नित्य सुखे वाञ्छा यदि वाञ्छा भवक्षये
।
श्रीरामकृष्ण नामैव वद तर्हि सभक्तिकम् ॥४॥
सम्पत्सु स्वजनाःसर्वे विपत्सु विमुखाः
सदा ।
सम्पदापत्सु मित्रं स्याद्रामकृष्णः सुनिश्चितम् ॥५॥
दारापत्य सुहृत् प्राण देह गेह समन्वितम् ।
सर्वं विनाशि सत्यो हि रामकृष्णो न चापरः ॥६॥
योगयाग तपः श्राद्ध स्नानदानादि कर्मणाम् ।
सर्वेषां फलमाप्नोति रामकृष्णेति भाषणात् ॥७॥
न पण्डितः पण्डितोऽपि मानवोऽपि न मानवः ।
रसनायां न यस्यास्ति रामकृष्णेति नामकम् ॥८॥
प्राणान्ते नानुगच्छन्ति सर्वे धनजनादयः ।
जीवने मरणे सङ्गी रामकृष्णो भवेद्ध्रुवम् ॥९॥
क्षुधार्ते परमान्नं हि तृष्णार्ते शीतलं
जलम् ।
सन्तप्ते कोमलो वायू रामकृष्णेति नामकम् ॥१०॥
निःश्वासे नहि विश्वासः कदारुद्धो
भविष्यति ।
कीर्तनीय मतो बाल्यात् श्रीरामकृष्ण कीर्तनम् ॥११॥
नास्ति तास्ति कलौ नास्ति रामकृष्ण विना
गतिः ।
तस्माद् यत्नेन जप्तव्यं रामकृष्णति नामकम् ॥१२॥
श्रीरामकृष्णाख्यमिदं पुराणं भक्त्या
पटेद् यो भवबन्धमुक्त्यै ।
वैराग्य विज्ञान समन्वितो हि स्वान्ते व्रजेद्भागवतं पदन्तत् ॥१३॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चापि
पठेद् यदि ।
सौभाग्यारोग्य सम्पत्ति धनधान्य सुतान्वितः ॥१४॥
सर्वकामसमृद्धो हि निश्चितमैहिकं सुखम् ।
प्राप्य निर्वाण मुक्तिञ्च यात्यन्ते परमं पदम् ॥१५॥
पादरेणु प्रभावेन साक्षाद्भगवतो ह्यहम् ।
महाकाव्यमिदं तस्य लिखित्वा पादपद्मयोः ॥१६॥
समर्प्यादेशमुक्तोऽद्य सानन्दं प्रणिपत्य
तम् ।
तद्भभक्त भक्तवर्गेभ्यो भूयो भूयो नमाम्यहम् ॥१७॥
योनि शतसहस्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेषु भक्तिरस्तु रामकृष्ण पदाब्जयोः ॥१८॥
यस्यानुस्मरणं नृणामज्ञानध्वान्तनाशनम् ।
वदन्ति तस्य ते देव मया साधु कृतं प्रभो ॥१९॥
सच्चिदानन्दरूपस्य रूपस्य परमात्मनः ।
यद्वर्णितं मयाप्यत्र क्षन्तव्यं कृपया मम ॥२०॥
श्रीरामकृष्णदेवाय सारदावल्लभाय च ।
नमस्तस्मै नमस्तस्मै नमस्तस्मै नमोनमः ॥२१॥
इति श्रीरामकृष्णस्तुत्याध्यायः । समाप्तश्चायं श्रीश्रीरामकृष्ण भागवत ग्रन्थः ।