श्रीश्रीरामकृष्णपरमहंसः (१८३६ - १८८६)
पण्डितरामेन्द्रसुन्दरभट्टाचार्येण प्रणीतम्
Note
This book was published in the late 1960s by octogeneranian Pandit Shri Ramendra Sundar Bhattacharya who as a child had the good fortune of seeing Sri Ramakrishna in person. The printed version of the book includes, in addition to the Sanskrit verses; Bengali and English content which the author describes as his own translation from the Sanskrit. In the humble opinion of the web uploader, the Bengali and English at multiple instances appear to be summaries of the Sanskrit writing and have not been uploaded here. A scanned version of the entire book is available to download for the interested reader here.
As a side note, the book appears to heve been hurriedly produced with suboptimum clarity of print and has several typographic errors. At the risk of "correcting" the already correct, as many errors as could be identified have been corrected. Many more probably remain. Some of the more common changes / corrections are:
धर्म्मः
– धर्मः (Replacement
of double consonants following repha
with more conventional single consonant)
मन्दिरं – मन्दिरम (Replacing anuswara
at line-end with म्)
तदीयोमध्यमग्रजः – तदीयो मध्यमग्रजः (Keeping words separate
following sandhi
related visarga
transformation to okaara)
रामेश्वर स्तदन्वेषी – रामेश्वरस्तदन्वेषी (Joining words following sandhi)
श्मशानस्या विदूरतः – श्मशानस्याविदूरतः (Joining words following sandhi)
व <> ब
ण <> न
म <> भ
It should also be noted that the author has in a few places chosen to use more common Bengali and English words rather than Sanskrit.
There appears to be some confusion in the internet as to the date of publication of this book, with multiple sources claiming 1888 AD as the date. This is likely because of misintepretation of 1888 Shakabda (1967 AD) as 1888 AD.
A special word of thanks to Swami Bodhasaranandaji, Assistant General Secretary, Ramakrishna Mission who kindly provided me with a copy of the book as the extreme low resolution and several missing pages in the downloadable version available at several websites made this project almost impossible.
==============
द्रष्टव्यम्
अयं ग्रन्थः क्रीष्टीयविंशतिशताब्दस्य षष्ठदशकस्य अन्त्यभागे श्रीरामेन्द्रसुन्दरभट्टाचार्यपण्डितमहोदयेन लिखितः । तदा सोऽशीतिकः । बाल्यकाले भवान् स्वसौभाग्यात् श्रीरामकृष्णदेवम् इहलोके प्रत्यक्ष्यं दर्शनम् अकरोत् । अस्य पुस्तकस्य मुद्रिते संस्करणे लेखकस्य स्वलिखिताः इङ्गवङ्गभाषया आवापिकाः रचनाः अपि सन्ति । लेखकः इमे अनुवादाः इति आख्याति । अयं जालस्थलनिर्माता तु इमान् भाषान्तरान् सङ्क्षेपकृतान् इति मननं श्रेयतरं विनयेन मन्ये । अतः इमावस्मिन् जालस्थले न आरोपितौ । अभिरुचिर्युक्तपाठकस्य सुविधार्थे समग्रस्य पुस्तकस्य अङ्कीयरूपं अत्र अवारोपणाय उपलब्धम् ।
पार्श्यमन्तव्यः – इदं प्रतिभाति यत् अस्य ग्रन्थस्य मुद्रणकार्यं अत्यन्तेन त्वरितेन पूर्णकृतम् । मुद्रणं न केवलं अस्पष्टम्, किन्तु अनेकाः लिपिदोषाः अपि सन्ति । पूर्वादेव शुद्धानां शुद्धिकरणस्य संशये अपि, येचन दोषाः इति प्रतिभाति, तं अपि “संशोधितम्” । प्रायेण बहवः दोषाः इदानीमपि संस्तिष्ठन्ते । केचन सामान्याः संशोधनाः निम्ने सूचिबद्धाः ।
धर्म्मः
– धर्मः (रेफस्य परे द्विकृतव्यञ्जनस्य एकिकरणम्)
मन्दिरं – मन्दिरम् (पङ्क्त्यन्ते स्थितः अनुस्वरः “म्”द्वारा परिवर्तितः)
तदीयोमध्यमग्रजः – तदीयो मध्यमग्रजः (सन्धये विसर्गस्य ओकारे रूपान्तरे
मुद्रितपदस्य छेदनम्)
रामेश्वर स्तदन्वेषी – रामेश्वरस्तदन्वेषी (सन्धिः सति पदद्वयं संयुक्तम्)
श्मशानस्या विदूरतः – श्मशानस्याविदूरतः (सन्धिः सति पदद्वयं संयुक्तम्)
व <> ब
ण <> न
म <> भ
लक्षणीयाः –
१. कतिपयेषु स्थानेषु संस्कृतपदानि त्यक्त्वा इङ्गवङ्गभाषयोः प्रचलितानि पदानि ग्रन्थाकारेण व्यवहृतानि ।
२. अन्तर्जाले अस्य ग्रन्थस्य प्रकाशनाब्द विषये किञ्चित् भ्रान्तिरस्ति । केचन मन्यन्ते १८८८ क्रीष्टीय वत्सरे अयं ग्रन्थः प्रकाशितः । भ्रमेण १८८८ शकाब्दं १८८८ क्रीष्टाब्दं इति मननम् अस्याः भ्रान्त्याः हेतुः ।
३. अन्तर्जाले अनेकस्थाने अस्य ग्रन्थस्य उपलब्द्धस्य अवारोपनीयस्य संस्करणस्य निम्नानन्तर्यं, तथा तस्मिन् अनेकानि पृष्ठानि न सन्ति च । आभ्यां समस्याभ्यां अयं प्रकल्पः प्रायः असम्भवः अभवत् । रामकृष्णसङ्घस्य सहसाधारणसम्पादकाय स्वामीबोधसारानन्दाय विशेषाः धन्यवादाः । भवता विना अयं प्रकल्पः न सम्भवति । भवान् माम् अस्य ग्रन्थस्य एकां मुद्रितां प्रतिकृतिं दत्तवान् । अस्याः प्रतिकृत्याः अयं प्रकल्पः सम्पूर्णकृतः ।